Select Languages to View

कृष्ण प्रेममयी राधा
राधा प्रेममयो हरिः ।
जीवनेन धने नित्यं
राधाकृष्ण गतिर्मम ॥ १ ॥

kṛṣṇa premamayī rādhā
rādhā premamayo hariḥ ।
jīvanena dhane nityaṃ
rādhākṛṣṇa gatirmama ॥ 1 ॥

Rādhā’s essence is pure love for Kṛṣṇa, and Hari’s essence is pure love for Rādhā.
Life’s greatest wealth is the divine couple Rādhākṛṣṇa. They are my refuge.

कृष्णस्य द्रविणं राधा
राधायाः द्रविणं हरिः ।
जीवनेन धने नित्यं
राधाकृष्ण गतिर्मम ॥ २ ॥

kṛṣṇasya draviṇaṃ rādhā
rādhāyāḥ draviṇaṃ hariḥ ।
jīvanena dhane nityaṃ
rādhākṛṣṇa gatirmama ॥ 2 ॥

Rādhā is Kṛṣṇa’s treasure, and Hari is the treasure of Rādhā.
Life’s greatest wealth is the divine couple Rādhākṛṣṇa. They are my refuge.

कृष्ण प्राणमयी राधा
राधा प्राणमयो हरिः ।
जीवनेन धने नित्यं
राधाकृष्ण गतिर्मम ॥ ३ ॥

kṛṣṇa prāṇamayī rādhā
rādhā prāṇamayo hariḥ ।
jīvanena dhane nityaṃ
rādhākṛṣṇa gatirmama ॥ 3 ॥

Rādhā is the very life-force of Kṛṣṇa, and Hari is the life-force of Rādhā.
Life’s greatest wealth is the divine couple Rādhākṛṣṇa. They are my refuge.

कृष्ण द्रवामयी राधा
राधा द्रवामयो हरिः ।
जीवनेन धने नित्यं
राधाकृष्ण गतिर्मम ॥ ४ ॥

kṛṣṇa dravāmayī rādhā
rādhā dravāmayo hariḥ ।
jīvanena dhane nityaṃ
rādhākṛṣṇa gatirmama ॥ 4 ॥

Rādhā is permeated with the nectar of Kṛṣṇa, and Hari is permeated with the nectar of Rādhā.
Life’s greatest wealth is the divine couple Rādhākṛṣṇa. They are my refuge.

कृष्णगेहे स्थितां राधा
राधागेहे स्थितो हरिः ।
जीवनेन धने नित्यं
राधाकृष्ण गतिर्मम ॥ ५ ॥

kṛṣṇagehe sthitāṃ rādhā
rādhāgehe sthito hariḥ ।
jīvanena dhane nityaṃ
rādhākṛṣṇa gatirmama ॥ 5 ॥

Rādhā resides within Kṛṣṇa’s form, and Hari resides within the form of Rādhā.
Life’s greatest wealth is the divine couple Rādhākṛṣṇa. They are my refuge.

कृष्णचित्त स्थितां राधा
राधाचित्त स्थितो हरिः ।
जीवनेन धने नित्यं
राधाकृष्ण गतिर्मम ॥ ६ ॥

kṛṣṇacitta sthitāṃ rādhā
rādhācitta sthito hariḥ ।
jīvanena dhane nityaṃ
rādhākṛṣṇa gatirmama ॥ 6 ॥

Kṛṣṇa’s consciousness is fixed upon Rādhā, and Rādhā’s consciousness is fixed upon Hari.
Life’s greatest wealth is the divine couple Rādhākṛṣṇa. They are my refuge.

नीलाम्बर धरा राधा
पीताम्बर धरो हरिः ।
जीवनेन धने नित्यं
राधाकृष्ण गतिर्मम ॥ ७ ॥

nīlāmbara dharā rādhā
pītāmbara dharo hariḥ ।
jīvanena dhane nityaṃ
rādhākṛṣṇa gatirmama ॥ 7 ॥

Rādhā is dressed in blue to match Kṛṣṇa’s complexion, and Hari is dressed in yellow to match Rādhā’s complexion.
Life’s greatest wealth is the divine couple Rādhākṛṣṇa. They are my refuge.

वृन्दावनेश्वरी राधा
कृष्णो वृन्दावनेश्वरः ।
जीवनेन धने नित्यं
राधाकृष्ण गतिर्मम ॥ ८ ॥

vṛndāvaneśvarī rādhā
kṛṣṇo vṛndāvaneśvaraḥ ।
jīvanena dhane nityaṃ
rādhākṛṣṇa gatirmama ॥ 8 ॥

Rādhā is the Divine Queen of Vṛndāvana, and Kṛṣṇa is the Divine King of Vṛndāvana.
Life’s greatest wealth is the divine couple Rādhākṛṣṇa. They are my refuge.